यहां विद्धान आचार्यो द्धारा लिखित सनातन धर्म संबंधित शास्त्र द्धारा प्रमाणित लेख उपलब्ध है। सभी विद्धान आचार्यो का ह्रदय से आभार, जिनके लेख हमने यहां प्रचार के लिए संकलित किए है। ।।स्वधर्म के अनुसरण से ही उन्नति।।

अथ कंडोलब्राह्मणोत्पत्तिप्रकरणम् ( १५ )

अथ कंडोलब्राह्मणोत्पत्तिप्रकरणम् ( १५ ) तान्येव संतु वणिजां नानागोत्रोद्भवान्यपि ।।१२९।। चामुंडाम्बिका गंगा महालक्ष्मीः कलेश्व…

और पढ़ें

अथ कंडोलब्राह्मणोत्पत्तिप्रकरणम् ( १४ )

अथ कंडोलब्राह्मणोत्पत्तिप्रकरणम् ( १४ ) सर्वे शृण्वंतु भो देवा स्थान कण्वेन स्थापितम्।मयिसाक्षिणियत्नेनाकल्पांतमधितिष्ठति ॥ ।।१२१ ॥  …

और पढ़ें

अथ कंडोलब्राह्मणोत्पत्तिप्रकरणम् ( १३ )

अथ कंडोलब्राह्मणोत्पत्तिप्रकरणम् ( १३ ) ततो विलोक्य कण्वस्तां पूर्ण सर्वसमृद्धिभिः। सोऽस्मरत्का मधेनुं वै सर्वकामसमृद्धये ॥ ११२ ॥ तत…

और पढ़ें

अथ कंडोलब्राह्मणोत्पत्तिप्रकरणम् ( १२ )

अथ कंडोलब्राह्मणोत्पत्तिप्रकरणम् ( १२ ) अहं धन्योऽस्मि सुतप छात्ररत्नं यतो भवान्। वरं वरय तुष्टोऽस्मिकर्मणा नैव सुव्रत ॥ १०२ ॥  …

और पढ़ें

अथ कंडोलब्राह्मणोत्पत्तिप्रकरणम् ( ११ )

अथ कंडोलब्राह्मणोत्पत्तिप्रकरणम् ( ११ ) आदिष्टवानिदं प्रीतः प्रत्येकं नः सुविस्मितान् । तीर्थयात्रामिपाद्विप्रास्तद्वय समुपागता…

और पढ़ें

अथ कंडोलब्राह्मणोत्पत्तिप्रकरणम् ( १० )

अथ कंडोलब्राह्मणोत्पत्तिप्रकरणम् ( १० ) पुण्याः सौराष्ट्र देशीयाःसाधुशीला दयालवः।धृतोपवीतास्ते सर्वे दानशीला महाधनाः।। ॥ ८३ ॥ इत…

और पढ़ें

अथ कंडोलब्राह्मणोत्पत्तिप्रकरणम् ( ९ )

अथ कंडोलब्राह्मणोत्पत्तिप्रकरणम् ( ९ ) तदर्थ महमायातो भवतः केतु नः। ब्राह्मणा ऊचुः कल्प ग्रामा दिहायाता वयं तीर्थाभिलाषिणः ॥७५ ॥ प्र…

और पढ़ें

अथ कंडोलब्राह्मणोत्पत्तिप्रकरणम् ( ८ )

अथ कंडोलब्राह्मणोत्पत्तिप्रकरणम् ( ८ ) इत्युक्त्वांतर्दधे वीरो हनुमान्सुनिरप्यथ। गालवं प्राह शिष्यं स विनयावनतं वचः ॥६५ ॥  कण्व उवाचगच्छ गालव सौराष…

और पढ़ें

अथ कंडोलब्राह्मणोत्पत्तिप्रकरणम् ( ७ )

अथ कंडोलब्राह्मणोत्पत्तिप्रकरणम् ( ५ ) किमर्थमिह संप्रातः स्वेच्छ या वा तदुच्यताम्। कपिरुवाच ॥ ब्रह्मन् केसरिणः क्षेत्रेह्यंजंन्यांमारुतादहम् ॥ ५६ ॥ …

और पढ़ें

अथ कंडोलब्राह्मणोत्पत्तिप्रकरणम् ( ६ )

अथ कंडोलब्राह्मणोत्पत्तिप्रकरणम् ( ६ ) महर्षे कण्व यच्चित्त तव तद्वद सांप्रतम्। दास्यामि दुर्लभमपि वरं वरय सुव्रत।। ॥४७ ॥ कण्व उवाच। यदि प्रस…

और पढ़ें

अथ कंडोलब्राह्मणोत्पत्तिप्रकरणम् ( ५ )

अथ कंडोलब्राह्मणोत्पत्तिप्रकरणम् ( ५ ) पूर्वजन्मकृताभ्यासात्प्राणिद्रोहो भृतो मया। अज्ञानात्पीडिता विप्रास्तत्क्षमध्वं द्विजोत्तमाः॥ ३८ ॥  कण्…

और पढ़ें

अथ कंडोलब्राह्मणोत्पत्तिप्रकरणम् ( ४ )

अथ कंडोलब्राह्मणोत्पत्तिप्रकरणम् ( ४ ) ब्राह्मणादीनवदनाःकण्वं च शरणं ययुः। दुःखं विज्ञापयामासुस्ततःकण्वोऽब्रवीद्वचः ॥ २८ ॥ तस्य भूपस्य यवृत्तं तन्म…

और पढ़ें

अथ कंडोलब्राह्मणोत्पत्तिप्रकरणम् ( ३ )

अथ कंडोलब्राह्मणोत्पत्तिप्रकरणम् ( ३ ) तद्वतस्यैवपुण्येनचास्मा के दर्शन ह्यभूत। निर्मला बुद्धिरुत्पन्ना सर्वभूतानुंकपिनी ॥ ॥ १९ ॥ तत्रापि व्याधज…

और पढ़ें

अथ कंडोलब्राह्मणोत्पत्तिप्रकरणम् ( २ )

अथ कंडोलब्राह्मणोत्पत्तिप्रकरणम् ( २ ) तान् दृष्ट्वा मृगयुः पापः परितोऽपि जडार्दितः ॥ ८ ॥ पूतस्त दर्शनादेव पापिष्ठोप्यभवत्तदा ॥ एते महर्षयः पं…

और पढ़ें

अथ कंडोलब्राह्मणोत्पत्तिप्रकरणम् (१)

अथ कंडोलब्राह्मणोत्पत्तिप्रकरणम् (१) ॥ श्रीगणेशाय नमः ॥    ।। स्कंदमहापुराणे।।  ।।स्कंद उवाच।।  कंडूलस्…

और पढ़ें